Declension table of ?suvartita

Deva

NeuterSingularDualPlural
Nominativesuvartitam suvartite suvartitāni
Vocativesuvartita suvartite suvartitāni
Accusativesuvartitam suvartite suvartitāni
Instrumentalsuvartitena suvartitābhyām suvartitaiḥ
Dativesuvartitāya suvartitābhyām suvartitebhyaḥ
Ablativesuvartitāt suvartitābhyām suvartitebhyaḥ
Genitivesuvartitasya suvartitayoḥ suvartitānām
Locativesuvartite suvartitayoḥ suvartiteṣu

Compound suvartita -

Adverb -suvartitam -suvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria