Declension table of ?suvartita

Deva

MasculineSingularDualPlural
Nominativesuvartitaḥ suvartitau suvartitāḥ
Vocativesuvartita suvartitau suvartitāḥ
Accusativesuvartitam suvartitau suvartitān
Instrumentalsuvartitena suvartitābhyām suvartitaiḥ suvartitebhiḥ
Dativesuvartitāya suvartitābhyām suvartitebhyaḥ
Ablativesuvartitāt suvartitābhyām suvartitebhyaḥ
Genitivesuvartitasya suvartitayoḥ suvartitānām
Locativesuvartite suvartitayoḥ suvartiteṣu

Compound suvartita -

Adverb -suvartitam -suvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria