Declension table of ?suvarman

Deva

MasculineSingularDualPlural
Nominativesuvarmā suvarmāṇau suvarmāṇaḥ
Vocativesuvarman suvarmāṇau suvarmāṇaḥ
Accusativesuvarmāṇam suvarmāṇau suvarmaṇaḥ
Instrumentalsuvarmaṇā suvarmabhyām suvarmabhiḥ
Dativesuvarmaṇe suvarmabhyām suvarmabhyaḥ
Ablativesuvarmaṇaḥ suvarmabhyām suvarmabhyaḥ
Genitivesuvarmaṇaḥ suvarmaṇoḥ suvarmaṇām
Locativesuvarmaṇi suvarmaṇoḥ suvarmasu

Compound suvarma -

Adverb -suvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria