Declension table of ?suvargya

Deva

MasculineSingularDualPlural
Nominativesuvargyaḥ suvargyau suvargyāḥ
Vocativesuvargya suvargyau suvargyāḥ
Accusativesuvargyam suvargyau suvargyān
Instrumentalsuvargyeṇa suvargyābhyām suvargyaiḥ suvargyebhiḥ
Dativesuvargyāya suvargyābhyām suvargyebhyaḥ
Ablativesuvargyāt suvargyābhyām suvargyebhyaḥ
Genitivesuvargyasya suvargyayoḥ suvargyāṇām
Locativesuvargye suvargyayoḥ suvargyeṣu

Compound suvargya -

Adverb -suvargyam -suvargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria