Declension table of ?suvargeya

Deva

NeuterSingularDualPlural
Nominativesuvargeyam suvargeye suvargeyāṇi
Vocativesuvargeya suvargeye suvargeyāṇi
Accusativesuvargeyam suvargeye suvargeyāṇi
Instrumentalsuvargeyeṇa suvargeyābhyām suvargeyaiḥ
Dativesuvargeyāya suvargeyābhyām suvargeyebhyaḥ
Ablativesuvargeyāt suvargeyābhyām suvargeyebhyaḥ
Genitivesuvargeyasya suvargeyayoḥ suvargeyāṇām
Locativesuvargeye suvargeyayoḥ suvargeyeṣu

Compound suvargeya -

Adverb -suvargeyam -suvargeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria