Declension table of ?suvargeya

Deva

MasculineSingularDualPlural
Nominativesuvargeyaḥ suvargeyau suvargeyāḥ
Vocativesuvargeya suvargeyau suvargeyāḥ
Accusativesuvargeyam suvargeyau suvargeyān
Instrumentalsuvargeyeṇa suvargeyābhyām suvargeyaiḥ suvargeyebhiḥ
Dativesuvargeyāya suvargeyābhyām suvargeyebhyaḥ
Ablativesuvargeyāt suvargeyābhyām suvargeyebhyaḥ
Genitivesuvargeyasya suvargeyayoḥ suvargeyāṇām
Locativesuvargeye suvargeyayoḥ suvargeyeṣu

Compound suvargeya -

Adverb -suvargeyam -suvargeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria