Declension table of ?suvargakāma

Deva

NeuterSingularDualPlural
Nominativesuvargakāmam suvargakāme suvargakāmāṇi
Vocativesuvargakāma suvargakāme suvargakāmāṇi
Accusativesuvargakāmam suvargakāme suvargakāmāṇi
Instrumentalsuvargakāmeṇa suvargakāmābhyām suvargakāmaiḥ
Dativesuvargakāmāya suvargakāmābhyām suvargakāmebhyaḥ
Ablativesuvargakāmāt suvargakāmābhyām suvargakāmebhyaḥ
Genitivesuvargakāmasya suvargakāmayoḥ suvargakāmāṇām
Locativesuvargakāme suvargakāmayoḥ suvargakāmeṣu

Compound suvargakāma -

Adverb -suvargakāmam -suvargakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria