Declension table of ?suvardhayitṛ

Deva

MasculineSingularDualPlural
Nominativesuvardhayitā suvardhayitārau suvardhayitāraḥ
Vocativesuvardhayitaḥ suvardhayitārau suvardhayitāraḥ
Accusativesuvardhayitāram suvardhayitārau suvardhayitṝn
Instrumentalsuvardhayitrā suvardhayitṛbhyām suvardhayitṛbhiḥ
Dativesuvardhayitre suvardhayitṛbhyām suvardhayitṛbhyaḥ
Ablativesuvardhayituḥ suvardhayitṛbhyām suvardhayitṛbhyaḥ
Genitivesuvardhayituḥ suvardhayitroḥ suvardhayitṝṇām
Locativesuvardhayitari suvardhayitroḥ suvardhayitṛṣu

Compound suvardhayitṛ -

Adverb -suvardhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria