Declension table of ?suvardhāmanā

Deva

FeminineSingularDualPlural
Nominativesuvardhāmanā suvardhāmane suvardhāmanāḥ
Vocativesuvardhāmane suvardhāmane suvardhāmanāḥ
Accusativesuvardhāmanām suvardhāmane suvardhāmanāḥ
Instrumentalsuvardhāmanayā suvardhāmanābhyām suvardhāmanābhiḥ
Dativesuvardhāmanāyai suvardhāmanābhyām suvardhāmanābhyaḥ
Ablativesuvardhāmanāyāḥ suvardhāmanābhyām suvardhāmanābhyaḥ
Genitivesuvardhāmanāyāḥ suvardhāmanayoḥ suvardhāmanānām
Locativesuvardhāmanāyām suvardhāmanayoḥ suvardhāmanāsu

Adverb -suvardhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria