Declension table of ?suvardhāman

Deva

NeuterSingularDualPlural
Nominativesuvardhāma suvardhāmnī suvardhāmāni
Vocativesuvardhāman suvardhāma suvardhāmnī suvardhāmāni
Accusativesuvardhāma suvardhāmnī suvardhāmāni
Instrumentalsuvardhāmnā suvardhāmabhyām suvardhāmabhiḥ
Dativesuvardhāmne suvardhāmabhyām suvardhāmabhyaḥ
Ablativesuvardhāmnaḥ suvardhāmabhyām suvardhāmabhyaḥ
Genitivesuvardhāmnaḥ suvardhāmnoḥ suvardhāmnām
Locativesuvardhāmni suvardhāmani suvardhāmnoḥ suvardhāmasu

Compound suvardhāma -

Adverb -suvardhāma -suvardhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria