Declension table of ?suvardhāman

Deva

MasculineSingularDualPlural
Nominativesuvardhāmā suvardhāmānau suvardhāmānaḥ
Vocativesuvardhāman suvardhāmānau suvardhāmānaḥ
Accusativesuvardhāmānam suvardhāmānau suvardhāmnaḥ
Instrumentalsuvardhāmnā suvardhāmabhyām suvardhāmabhiḥ
Dativesuvardhāmne suvardhāmabhyām suvardhāmabhyaḥ
Ablativesuvardhāmnaḥ suvardhāmabhyām suvardhāmabhyaḥ
Genitivesuvardhāmnaḥ suvardhāmnoḥ suvardhāmnām
Locativesuvardhāmni suvardhāmani suvardhāmnoḥ suvardhāmasu

Compound suvardhāma -

Adverb -suvardhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria