Declension table of ?suvarṣa

Deva

NeuterSingularDualPlural
Nominativesuvarṣam suvarṣe suvarṣāṇi
Vocativesuvarṣa suvarṣe suvarṣāṇi
Accusativesuvarṣam suvarṣe suvarṣāṇi
Instrumentalsuvarṣeṇa suvarṣābhyām suvarṣaiḥ
Dativesuvarṣāya suvarṣābhyām suvarṣebhyaḥ
Ablativesuvarṣāt suvarṣābhyām suvarṣebhyaḥ
Genitivesuvarṣasya suvarṣayoḥ suvarṣāṇām
Locativesuvarṣe suvarṣayoḥ suvarṣeṣu

Compound suvarṣa -

Adverb -suvarṣam -suvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria