Declension table of ?suvarṇya

Deva

MasculineSingularDualPlural
Nominativesuvarṇyaḥ suvarṇyau suvarṇyāḥ
Vocativesuvarṇya suvarṇyau suvarṇyāḥ
Accusativesuvarṇyam suvarṇyau suvarṇyān
Instrumentalsuvarṇyena suvarṇyābhyām suvarṇyaiḥ suvarṇyebhiḥ
Dativesuvarṇyāya suvarṇyābhyām suvarṇyebhyaḥ
Ablativesuvarṇyāt suvarṇyābhyām suvarṇyebhyaḥ
Genitivesuvarṇyasya suvarṇyayoḥ suvarṇyānām
Locativesuvarṇye suvarṇyayoḥ suvarṇyeṣu

Compound suvarṇya -

Adverb -suvarṇyam -suvarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria