Declension table of ?suvarṇīya

Deva

MasculineSingularDualPlural
Nominativesuvarṇīyaḥ suvarṇīyau suvarṇīyāḥ
Vocativesuvarṇīya suvarṇīyau suvarṇīyāḥ
Accusativesuvarṇīyam suvarṇīyau suvarṇīyān
Instrumentalsuvarṇīyena suvarṇīyābhyām suvarṇīyaiḥ suvarṇīyebhiḥ
Dativesuvarṇīyāya suvarṇīyābhyām suvarṇīyebhyaḥ
Ablativesuvarṇīyāt suvarṇīyābhyām suvarṇīyebhyaḥ
Genitivesuvarṇīyasya suvarṇīyayoḥ suvarṇīyānām
Locativesuvarṇīye suvarṇīyayoḥ suvarṇīyeṣu

Compound suvarṇīya -

Adverb -suvarṇīyam -suvarṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria