Declension table of ?suvarṇaśekhara

Deva

NeuterSingularDualPlural
Nominativesuvarṇaśekharam suvarṇaśekhare suvarṇaśekharāṇi
Vocativesuvarṇaśekhara suvarṇaśekhare suvarṇaśekharāṇi
Accusativesuvarṇaśekharam suvarṇaśekhare suvarṇaśekharāṇi
Instrumentalsuvarṇaśekhareṇa suvarṇaśekharābhyām suvarṇaśekharaiḥ
Dativesuvarṇaśekharāya suvarṇaśekharābhyām suvarṇaśekharebhyaḥ
Ablativesuvarṇaśekharāt suvarṇaśekharābhyām suvarṇaśekharebhyaḥ
Genitivesuvarṇaśekharasya suvarṇaśekharayoḥ suvarṇaśekharāṇām
Locativesuvarṇaśekhare suvarṇaśekharayoḥ suvarṇaśekhareṣu

Compound suvarṇaśekhara -

Adverb -suvarṇaśekharam -suvarṇaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria