Declension table of ?suvarṇayūthī

Deva

FeminineSingularDualPlural
Nominativesuvarṇayūthī suvarṇayūthyau suvarṇayūthyaḥ
Vocativesuvarṇayūthi suvarṇayūthyau suvarṇayūthyaḥ
Accusativesuvarṇayūthīm suvarṇayūthyau suvarṇayūthīḥ
Instrumentalsuvarṇayūthyā suvarṇayūthībhyām suvarṇayūthībhiḥ
Dativesuvarṇayūthyai suvarṇayūthībhyām suvarṇayūthībhyaḥ
Ablativesuvarṇayūthyāḥ suvarṇayūthībhyām suvarṇayūthībhyaḥ
Genitivesuvarṇayūthyāḥ suvarṇayūthyoḥ suvarṇayūthīnām
Locativesuvarṇayūthyām suvarṇayūthyoḥ suvarṇayūthīṣu

Compound suvarṇayūthi - suvarṇayūthī -

Adverb -suvarṇayūthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria