Declension table of ?suvarṇavijaya

Deva

MasculineSingularDualPlural
Nominativesuvarṇavijayaḥ suvarṇavijayau suvarṇavijayāḥ
Vocativesuvarṇavijaya suvarṇavijayau suvarṇavijayāḥ
Accusativesuvarṇavijayam suvarṇavijayau suvarṇavijayān
Instrumentalsuvarṇavijayena suvarṇavijayābhyām suvarṇavijayaiḥ suvarṇavijayebhiḥ
Dativesuvarṇavijayāya suvarṇavijayābhyām suvarṇavijayebhyaḥ
Ablativesuvarṇavijayāt suvarṇavijayābhyām suvarṇavijayebhyaḥ
Genitivesuvarṇavijayasya suvarṇavijayayoḥ suvarṇavijayānām
Locativesuvarṇavijaye suvarṇavijayayoḥ suvarṇavijayeṣu

Compound suvarṇavijaya -

Adverb -suvarṇavijayam -suvarṇavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria