Declension table of ?suvarṇavatā

Deva

FeminineSingularDualPlural
Nominativesuvarṇavatā suvarṇavate suvarṇavatāḥ
Vocativesuvarṇavate suvarṇavate suvarṇavatāḥ
Accusativesuvarṇavatām suvarṇavate suvarṇavatāḥ
Instrumentalsuvarṇavatayā suvarṇavatābhyām suvarṇavatābhiḥ
Dativesuvarṇavatāyai suvarṇavatābhyām suvarṇavatābhyaḥ
Ablativesuvarṇavatāyāḥ suvarṇavatābhyām suvarṇavatābhyaḥ
Genitivesuvarṇavatāyāḥ suvarṇavatayoḥ suvarṇavatānām
Locativesuvarṇavatāyām suvarṇavatayoḥ suvarṇavatāsu

Adverb -suvarṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria