Declension table of suvarṇavarṇa

Deva

MasculineSingularDualPlural
Nominativesuvarṇavarṇaḥ suvarṇavarṇau suvarṇavarṇāḥ
Vocativesuvarṇavarṇa suvarṇavarṇau suvarṇavarṇāḥ
Accusativesuvarṇavarṇam suvarṇavarṇau suvarṇavarṇān
Instrumentalsuvarṇavarṇena suvarṇavarṇābhyām suvarṇavarṇaiḥ suvarṇavarṇebhiḥ
Dativesuvarṇavarṇāya suvarṇavarṇābhyām suvarṇavarṇebhyaḥ
Ablativesuvarṇavarṇāt suvarṇavarṇābhyām suvarṇavarṇebhyaḥ
Genitivesuvarṇavarṇasya suvarṇavarṇayoḥ suvarṇavarṇānām
Locativesuvarṇavarṇe suvarṇavarṇayoḥ suvarṇavarṇeṣu

Compound suvarṇavarṇa -

Adverb -suvarṇavarṇam -suvarṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria