Declension table of ?suvarṇavṛṣabha

Deva

MasculineSingularDualPlural
Nominativesuvarṇavṛṣabhaḥ suvarṇavṛṣabhau suvarṇavṛṣabhāḥ
Vocativesuvarṇavṛṣabha suvarṇavṛṣabhau suvarṇavṛṣabhāḥ
Accusativesuvarṇavṛṣabham suvarṇavṛṣabhau suvarṇavṛṣabhān
Instrumentalsuvarṇavṛṣabheṇa suvarṇavṛṣabhābhyām suvarṇavṛṣabhaiḥ suvarṇavṛṣabhebhiḥ
Dativesuvarṇavṛṣabhāya suvarṇavṛṣabhābhyām suvarṇavṛṣabhebhyaḥ
Ablativesuvarṇavṛṣabhāt suvarṇavṛṣabhābhyām suvarṇavṛṣabhebhyaḥ
Genitivesuvarṇavṛṣabhasya suvarṇavṛṣabhayoḥ suvarṇavṛṣabhāṇām
Locativesuvarṇavṛṣabhe suvarṇavṛṣabhayoḥ suvarṇavṛṣabheṣu

Compound suvarṇavṛṣabha -

Adverb -suvarṇavṛṣabham -suvarṇavṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria