Declension table of ?suvarṇatāla

Deva

MasculineSingularDualPlural
Nominativesuvarṇatālaḥ suvarṇatālau suvarṇatālāḥ
Vocativesuvarṇatāla suvarṇatālau suvarṇatālāḥ
Accusativesuvarṇatālam suvarṇatālau suvarṇatālān
Instrumentalsuvarṇatālena suvarṇatālābhyām suvarṇatālaiḥ suvarṇatālebhiḥ
Dativesuvarṇatālāya suvarṇatālābhyām suvarṇatālebhyaḥ
Ablativesuvarṇatālāt suvarṇatālābhyām suvarṇatālebhyaḥ
Genitivesuvarṇatālasya suvarṇatālayoḥ suvarṇatālānām
Locativesuvarṇatāle suvarṇatālayoḥ suvarṇatāleṣu

Compound suvarṇatāla -

Adverb -suvarṇatālam -suvarṇatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria