Declension table of ?suvarṇasūtra

Deva

NeuterSingularDualPlural
Nominativesuvarṇasūtram suvarṇasūtre suvarṇasūtrāṇi
Vocativesuvarṇasūtra suvarṇasūtre suvarṇasūtrāṇi
Accusativesuvarṇasūtram suvarṇasūtre suvarṇasūtrāṇi
Instrumentalsuvarṇasūtreṇa suvarṇasūtrābhyām suvarṇasūtraiḥ
Dativesuvarṇasūtrāya suvarṇasūtrābhyām suvarṇasūtrebhyaḥ
Ablativesuvarṇasūtrāt suvarṇasūtrābhyām suvarṇasūtrebhyaḥ
Genitivesuvarṇasūtrasya suvarṇasūtrayoḥ suvarṇasūtrāṇām
Locativesuvarṇasūtre suvarṇasūtrayoḥ suvarṇasūtreṣu

Compound suvarṇasūtra -

Adverb -suvarṇasūtram -suvarṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria