Declension table of ?suvarṇasthānamāhātmya

Deva

NeuterSingularDualPlural
Nominativesuvarṇasthānamāhātmyam suvarṇasthānamāhātmye suvarṇasthānamāhātmyāni
Vocativesuvarṇasthānamāhātmya suvarṇasthānamāhātmye suvarṇasthānamāhātmyāni
Accusativesuvarṇasthānamāhātmyam suvarṇasthānamāhātmye suvarṇasthānamāhātmyāni
Instrumentalsuvarṇasthānamāhātmyena suvarṇasthānamāhātmyābhyām suvarṇasthānamāhātmyaiḥ
Dativesuvarṇasthānamāhātmyāya suvarṇasthānamāhātmyābhyām suvarṇasthānamāhātmyebhyaḥ
Ablativesuvarṇasthānamāhātmyāt suvarṇasthānamāhātmyābhyām suvarṇasthānamāhātmyebhyaḥ
Genitivesuvarṇasthānamāhātmyasya suvarṇasthānamāhātmyayoḥ suvarṇasthānamāhātmyānām
Locativesuvarṇasthānamāhātmye suvarṇasthānamāhātmyayoḥ suvarṇasthānamāhātmyeṣu

Compound suvarṇasthānamāhātmya -

Adverb -suvarṇasthānamāhātmyam -suvarṇasthānamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria