Declension table of ?suvarṇasthāna

Deva

NeuterSingularDualPlural
Nominativesuvarṇasthānam suvarṇasthāne suvarṇasthānāni
Vocativesuvarṇasthāna suvarṇasthāne suvarṇasthānāni
Accusativesuvarṇasthānam suvarṇasthāne suvarṇasthānāni
Instrumentalsuvarṇasthānena suvarṇasthānābhyām suvarṇasthānaiḥ
Dativesuvarṇasthānāya suvarṇasthānābhyām suvarṇasthānebhyaḥ
Ablativesuvarṇasthānāt suvarṇasthānābhyām suvarṇasthānebhyaḥ
Genitivesuvarṇasthānasya suvarṇasthānayoḥ suvarṇasthānānām
Locativesuvarṇasthāne suvarṇasthānayoḥ suvarṇasthāneṣu

Compound suvarṇasthāna -

Adverb -suvarṇasthānam -suvarṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria