Declension table of ?suvarṇasteya

Deva

NeuterSingularDualPlural
Nominativesuvarṇasteyam suvarṇasteye suvarṇasteyāni
Vocativesuvarṇasteya suvarṇasteye suvarṇasteyāni
Accusativesuvarṇasteyam suvarṇasteye suvarṇasteyāni
Instrumentalsuvarṇasteyena suvarṇasteyābhyām suvarṇasteyaiḥ
Dativesuvarṇasteyāya suvarṇasteyābhyām suvarṇasteyebhyaḥ
Ablativesuvarṇasteyāt suvarṇasteyābhyām suvarṇasteyebhyaḥ
Genitivesuvarṇasteyasya suvarṇasteyayoḥ suvarṇasteyānām
Locativesuvarṇasteye suvarṇasteyayoḥ suvarṇasteyeṣu

Compound suvarṇasteya -

Adverb -suvarṇasteyam -suvarṇasteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria