Declension table of ?suvarṇasa

Deva

NeuterSingularDualPlural
Nominativesuvarṇasam suvarṇase suvarṇasāni
Vocativesuvarṇasa suvarṇase suvarṇasāni
Accusativesuvarṇasam suvarṇase suvarṇasāni
Instrumentalsuvarṇasena suvarṇasābhyām suvarṇasaiḥ
Dativesuvarṇasāya suvarṇasābhyām suvarṇasebhyaḥ
Ablativesuvarṇasāt suvarṇasābhyām suvarṇasebhyaḥ
Genitivesuvarṇasasya suvarṇasayoḥ suvarṇasānām
Locativesuvarṇase suvarṇasayoḥ suvarṇaseṣu

Compound suvarṇasa -

Adverb -suvarṇasam -suvarṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria