Declension table of ?suvarṇarūpyamayī

Deva

FeminineSingularDualPlural
Nominativesuvarṇarūpyamayī suvarṇarūpyamayyau suvarṇarūpyamayyaḥ
Vocativesuvarṇarūpyamayi suvarṇarūpyamayyau suvarṇarūpyamayyaḥ
Accusativesuvarṇarūpyamayīm suvarṇarūpyamayyau suvarṇarūpyamayīḥ
Instrumentalsuvarṇarūpyamayyā suvarṇarūpyamayībhyām suvarṇarūpyamayībhiḥ
Dativesuvarṇarūpyamayyai suvarṇarūpyamayībhyām suvarṇarūpyamayībhyaḥ
Ablativesuvarṇarūpyamayyāḥ suvarṇarūpyamayībhyām suvarṇarūpyamayībhyaḥ
Genitivesuvarṇarūpyamayyāḥ suvarṇarūpyamayyoḥ suvarṇarūpyamayīṇām
Locativesuvarṇarūpyamayyām suvarṇarūpyamayyoḥ suvarṇarūpyamayīṣu

Compound suvarṇarūpyamayi - suvarṇarūpyamayī -

Adverb -suvarṇarūpyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria