Declension table of ?suvarṇarūpyamaya

Deva

NeuterSingularDualPlural
Nominativesuvarṇarūpyamayam suvarṇarūpyamaye suvarṇarūpyamayāṇi
Vocativesuvarṇarūpyamaya suvarṇarūpyamaye suvarṇarūpyamayāṇi
Accusativesuvarṇarūpyamayam suvarṇarūpyamaye suvarṇarūpyamayāṇi
Instrumentalsuvarṇarūpyamayeṇa suvarṇarūpyamayābhyām suvarṇarūpyamayaiḥ
Dativesuvarṇarūpyamayāya suvarṇarūpyamayābhyām suvarṇarūpyamayebhyaḥ
Ablativesuvarṇarūpyamayāt suvarṇarūpyamayābhyām suvarṇarūpyamayebhyaḥ
Genitivesuvarṇarūpyamayasya suvarṇarūpyamayayoḥ suvarṇarūpyamayāṇām
Locativesuvarṇarūpyamaye suvarṇarūpyamayayoḥ suvarṇarūpyamayeṣu

Compound suvarṇarūpyamaya -

Adverb -suvarṇarūpyamayam -suvarṇarūpyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria