Declension table of ?suvarṇarūpyamaya

Deva

MasculineSingularDualPlural
Nominativesuvarṇarūpyamayaḥ suvarṇarūpyamayau suvarṇarūpyamayāḥ
Vocativesuvarṇarūpyamaya suvarṇarūpyamayau suvarṇarūpyamayāḥ
Accusativesuvarṇarūpyamayam suvarṇarūpyamayau suvarṇarūpyamayān
Instrumentalsuvarṇarūpyamayeṇa suvarṇarūpyamayābhyām suvarṇarūpyamayaiḥ suvarṇarūpyamayebhiḥ
Dativesuvarṇarūpyamayāya suvarṇarūpyamayābhyām suvarṇarūpyamayebhyaḥ
Ablativesuvarṇarūpyamayāt suvarṇarūpyamayābhyām suvarṇarūpyamayebhyaḥ
Genitivesuvarṇarūpyamayasya suvarṇarūpyamayayoḥ suvarṇarūpyamayāṇām
Locativesuvarṇarūpyamaye suvarṇarūpyamayayoḥ suvarṇarūpyamayeṣu

Compound suvarṇarūpyamaya -

Adverb -suvarṇarūpyamayam -suvarṇarūpyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria