Declension table of ?suvarṇarūpyakā

Deva

FeminineSingularDualPlural
Nominativesuvarṇarūpyakā suvarṇarūpyake suvarṇarūpyakāḥ
Vocativesuvarṇarūpyake suvarṇarūpyake suvarṇarūpyakāḥ
Accusativesuvarṇarūpyakām suvarṇarūpyake suvarṇarūpyakāḥ
Instrumentalsuvarṇarūpyakayā suvarṇarūpyakābhyām suvarṇarūpyakābhiḥ
Dativesuvarṇarūpyakāyai suvarṇarūpyakābhyām suvarṇarūpyakābhyaḥ
Ablativesuvarṇarūpyakāyāḥ suvarṇarūpyakābhyām suvarṇarūpyakābhyaḥ
Genitivesuvarṇarūpyakāyāḥ suvarṇarūpyakayoḥ suvarṇarūpyakāṇām
Locativesuvarṇarūpyakāyām suvarṇarūpyakayoḥ suvarṇarūpyakāsu

Adverb -suvarṇarūpyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria