Declension table of ?suvarṇarūpyaka

Deva

NeuterSingularDualPlural
Nominativesuvarṇarūpyakam suvarṇarūpyake suvarṇarūpyakāṇi
Vocativesuvarṇarūpyaka suvarṇarūpyake suvarṇarūpyakāṇi
Accusativesuvarṇarūpyakam suvarṇarūpyake suvarṇarūpyakāṇi
Instrumentalsuvarṇarūpyakeṇa suvarṇarūpyakābhyām suvarṇarūpyakaiḥ
Dativesuvarṇarūpyakāya suvarṇarūpyakābhyām suvarṇarūpyakebhyaḥ
Ablativesuvarṇarūpyakāt suvarṇarūpyakābhyām suvarṇarūpyakebhyaḥ
Genitivesuvarṇarūpyakasya suvarṇarūpyakayoḥ suvarṇarūpyakāṇām
Locativesuvarṇarūpyake suvarṇarūpyakayoḥ suvarṇarūpyakeṣu

Compound suvarṇarūpyaka -

Adverb -suvarṇarūpyakam -suvarṇarūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria