Declension table of ?suvarṇarūpyaka

Deva

MasculineSingularDualPlural
Nominativesuvarṇarūpyakaḥ suvarṇarūpyakau suvarṇarūpyakāḥ
Vocativesuvarṇarūpyaka suvarṇarūpyakau suvarṇarūpyakāḥ
Accusativesuvarṇarūpyakam suvarṇarūpyakau suvarṇarūpyakān
Instrumentalsuvarṇarūpyakeṇa suvarṇarūpyakābhyām suvarṇarūpyakaiḥ suvarṇarūpyakebhiḥ
Dativesuvarṇarūpyakāya suvarṇarūpyakābhyām suvarṇarūpyakebhyaḥ
Ablativesuvarṇarūpyakāt suvarṇarūpyakābhyām suvarṇarūpyakebhyaḥ
Genitivesuvarṇarūpyakasya suvarṇarūpyakayoḥ suvarṇarūpyakāṇām
Locativesuvarṇarūpyake suvarṇarūpyakayoḥ suvarṇarūpyakeṣu

Compound suvarṇarūpyaka -

Adverb -suvarṇarūpyakam -suvarṇarūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria