Declension table of ?suvarṇaroman

Deva

MasculineSingularDualPlural
Nominativesuvarṇaromā suvarṇaromāṇau suvarṇaromāṇaḥ
Vocativesuvarṇaroman suvarṇaromāṇau suvarṇaromāṇaḥ
Accusativesuvarṇaromāṇam suvarṇaromāṇau suvarṇaromṇaḥ
Instrumentalsuvarṇaromṇā suvarṇaromabhyām suvarṇaromabhiḥ
Dativesuvarṇaromṇe suvarṇaromabhyām suvarṇaromabhyaḥ
Ablativesuvarṇaromṇaḥ suvarṇaromabhyām suvarṇaromabhyaḥ
Genitivesuvarṇaromṇaḥ suvarṇaromṇoḥ suvarṇaromṇām
Locativesuvarṇaromṇi suvarṇaromaṇi suvarṇaromṇoḥ suvarṇaromasu

Compound suvarṇaroma -

Adverb -suvarṇaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria