Declension table of ?suvarṇarekha

Deva

MasculineSingularDualPlural
Nominativesuvarṇarekhaḥ suvarṇarekhau suvarṇarekhāḥ
Vocativesuvarṇarekha suvarṇarekhau suvarṇarekhāḥ
Accusativesuvarṇarekham suvarṇarekhau suvarṇarekhān
Instrumentalsuvarṇarekheṇa suvarṇarekhābhyām suvarṇarekhaiḥ suvarṇarekhebhiḥ
Dativesuvarṇarekhāya suvarṇarekhābhyām suvarṇarekhebhyaḥ
Ablativesuvarṇarekhāt suvarṇarekhābhyām suvarṇarekhebhyaḥ
Genitivesuvarṇarekhasya suvarṇarekhayoḥ suvarṇarekhāṇām
Locativesuvarṇarekhe suvarṇarekhayoḥ suvarṇarekheṣu

Compound suvarṇarekha -

Adverb -suvarṇarekham -suvarṇarekhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria