Declension table of ?suvarṇarambhā

Deva

FeminineSingularDualPlural
Nominativesuvarṇarambhā suvarṇarambhe suvarṇarambhāḥ
Vocativesuvarṇarambhe suvarṇarambhe suvarṇarambhāḥ
Accusativesuvarṇarambhām suvarṇarambhe suvarṇarambhāḥ
Instrumentalsuvarṇarambhayā suvarṇarambhābhyām suvarṇarambhābhiḥ
Dativesuvarṇarambhāyai suvarṇarambhābhyām suvarṇarambhābhyaḥ
Ablativesuvarṇarambhāyāḥ suvarṇarambhābhyām suvarṇarambhābhyaḥ
Genitivesuvarṇarambhāyāḥ suvarṇarambhayoḥ suvarṇarambhāṇām
Locativesuvarṇarambhāyām suvarṇarambhayoḥ suvarṇarambhāsu

Adverb -suvarṇarambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria