Declension table of ?suvarṇarajata

Deva

NeuterSingularDualPlural
Nominativesuvarṇarajatam suvarṇarajate suvarṇarajatāni
Vocativesuvarṇarajata suvarṇarajate suvarṇarajatāni
Accusativesuvarṇarajatam suvarṇarajate suvarṇarajatāni
Instrumentalsuvarṇarajatena suvarṇarajatābhyām suvarṇarajataiḥ
Dativesuvarṇarajatāya suvarṇarajatābhyām suvarṇarajatebhyaḥ
Ablativesuvarṇarajatāt suvarṇarajatābhyām suvarṇarajatebhyaḥ
Genitivesuvarṇarajatasya suvarṇarajatayoḥ suvarṇarajatānām
Locativesuvarṇarajate suvarṇarajatayoḥ suvarṇarajateṣu

Compound suvarṇarajata -

Adverb -suvarṇarajatam -suvarṇarajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria