Declension table of ?suvarṇapuṣpā

Deva

FeminineSingularDualPlural
Nominativesuvarṇapuṣpā suvarṇapuṣpe suvarṇapuṣpāḥ
Vocativesuvarṇapuṣpe suvarṇapuṣpe suvarṇapuṣpāḥ
Accusativesuvarṇapuṣpām suvarṇapuṣpe suvarṇapuṣpāḥ
Instrumentalsuvarṇapuṣpayā suvarṇapuṣpābhyām suvarṇapuṣpābhiḥ
Dativesuvarṇapuṣpāyai suvarṇapuṣpābhyām suvarṇapuṣpābhyaḥ
Ablativesuvarṇapuṣpāyāḥ suvarṇapuṣpābhyām suvarṇapuṣpābhyaḥ
Genitivesuvarṇapuṣpāyāḥ suvarṇapuṣpayoḥ suvarṇapuṣpāṇām
Locativesuvarṇapuṣpāyām suvarṇapuṣpayoḥ suvarṇapuṣpāsu

Adverb -suvarṇapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria