Declension table of ?suvarṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativesuvarṇapuṣpam suvarṇapuṣpe suvarṇapuṣpāṇi
Vocativesuvarṇapuṣpa suvarṇapuṣpe suvarṇapuṣpāṇi
Accusativesuvarṇapuṣpam suvarṇapuṣpe suvarṇapuṣpāṇi
Instrumentalsuvarṇapuṣpeṇa suvarṇapuṣpābhyām suvarṇapuṣpaiḥ
Dativesuvarṇapuṣpāya suvarṇapuṣpābhyām suvarṇapuṣpebhyaḥ
Ablativesuvarṇapuṣpāt suvarṇapuṣpābhyām suvarṇapuṣpebhyaḥ
Genitivesuvarṇapuṣpasya suvarṇapuṣpayoḥ suvarṇapuṣpāṇām
Locativesuvarṇapuṣpe suvarṇapuṣpayoḥ suvarṇapuṣpeṣu

Compound suvarṇapuṣpa -

Adverb -suvarṇapuṣpam -suvarṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria