Declension table of ?suvarṇaprasara

Deva

NeuterSingularDualPlural
Nominativesuvarṇaprasaram suvarṇaprasare suvarṇaprasarāṇi
Vocativesuvarṇaprasara suvarṇaprasare suvarṇaprasarāṇi
Accusativesuvarṇaprasaram suvarṇaprasare suvarṇaprasarāṇi
Instrumentalsuvarṇaprasareṇa suvarṇaprasarābhyām suvarṇaprasaraiḥ
Dativesuvarṇaprasarāya suvarṇaprasarābhyām suvarṇaprasarebhyaḥ
Ablativesuvarṇaprasarāt suvarṇaprasarābhyām suvarṇaprasarebhyaḥ
Genitivesuvarṇaprasarasya suvarṇaprasarayoḥ suvarṇaprasarāṇām
Locativesuvarṇaprasare suvarṇaprasarayoḥ suvarṇaprasareṣu

Compound suvarṇaprasara -

Adverb -suvarṇaprasaram -suvarṇaprasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria