Declension table of ?suvarṇaprabhāsā

Deva

FeminineSingularDualPlural
Nominativesuvarṇaprabhāsā suvarṇaprabhāse suvarṇaprabhāsāḥ
Vocativesuvarṇaprabhāse suvarṇaprabhāse suvarṇaprabhāsāḥ
Accusativesuvarṇaprabhāsām suvarṇaprabhāse suvarṇaprabhāsāḥ
Instrumentalsuvarṇaprabhāsayā suvarṇaprabhāsābhyām suvarṇaprabhāsābhiḥ
Dativesuvarṇaprabhāsāyai suvarṇaprabhāsābhyām suvarṇaprabhāsābhyaḥ
Ablativesuvarṇaprabhāsāyāḥ suvarṇaprabhāsābhyām suvarṇaprabhāsābhyaḥ
Genitivesuvarṇaprabhāsāyāḥ suvarṇaprabhāsayoḥ suvarṇaprabhāsānām
Locativesuvarṇaprabhāsāyām suvarṇaprabhāsayoḥ suvarṇaprabhāsāsu

Adverb -suvarṇaprabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria