Declension table of ?suvarṇaprabhāsa

Deva

MasculineSingularDualPlural
Nominativesuvarṇaprabhāsaḥ suvarṇaprabhāsau suvarṇaprabhāsāḥ
Vocativesuvarṇaprabhāsa suvarṇaprabhāsau suvarṇaprabhāsāḥ
Accusativesuvarṇaprabhāsam suvarṇaprabhāsau suvarṇaprabhāsān
Instrumentalsuvarṇaprabhāsena suvarṇaprabhāsābhyām suvarṇaprabhāsaiḥ suvarṇaprabhāsebhiḥ
Dativesuvarṇaprabhāsāya suvarṇaprabhāsābhyām suvarṇaprabhāsebhyaḥ
Ablativesuvarṇaprabhāsāt suvarṇaprabhāsābhyām suvarṇaprabhāsebhyaḥ
Genitivesuvarṇaprabhāsasya suvarṇaprabhāsayoḥ suvarṇaprabhāsānām
Locativesuvarṇaprabhāse suvarṇaprabhāsayoḥ suvarṇaprabhāseṣu

Compound suvarṇaprabhāsa -

Adverb -suvarṇaprabhāsam -suvarṇaprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria