Declension table of ?suvarṇapiñjara

Deva

NeuterSingularDualPlural
Nominativesuvarṇapiñjaram suvarṇapiñjare suvarṇapiñjarāṇi
Vocativesuvarṇapiñjara suvarṇapiñjare suvarṇapiñjarāṇi
Accusativesuvarṇapiñjaram suvarṇapiñjare suvarṇapiñjarāṇi
Instrumentalsuvarṇapiñjareṇa suvarṇapiñjarābhyām suvarṇapiñjaraiḥ
Dativesuvarṇapiñjarāya suvarṇapiñjarābhyām suvarṇapiñjarebhyaḥ
Ablativesuvarṇapiñjarāt suvarṇapiñjarābhyām suvarṇapiñjarebhyaḥ
Genitivesuvarṇapiñjarasya suvarṇapiñjarayoḥ suvarṇapiñjarāṇām
Locativesuvarṇapiñjare suvarṇapiñjarayoḥ suvarṇapiñjareṣu

Compound suvarṇapiñjara -

Adverb -suvarṇapiñjaram -suvarṇapiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria