Declension table of ?suvarṇapadma

Deva

NeuterSingularDualPlural
Nominativesuvarṇapadmam suvarṇapadme suvarṇapadmāni
Vocativesuvarṇapadma suvarṇapadme suvarṇapadmāni
Accusativesuvarṇapadmam suvarṇapadme suvarṇapadmāni
Instrumentalsuvarṇapadmena suvarṇapadmābhyām suvarṇapadmaiḥ
Dativesuvarṇapadmāya suvarṇapadmābhyām suvarṇapadmebhyaḥ
Ablativesuvarṇapadmāt suvarṇapadmābhyām suvarṇapadmebhyaḥ
Genitivesuvarṇapadmasya suvarṇapadmayoḥ suvarṇapadmānām
Locativesuvarṇapadme suvarṇapadmayoḥ suvarṇapadmeṣu

Compound suvarṇapadma -

Adverb -suvarṇapadmam -suvarṇapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria