Declension table of ?suvarṇapālikā

Deva

FeminineSingularDualPlural
Nominativesuvarṇapālikā suvarṇapālike suvarṇapālikāḥ
Vocativesuvarṇapālike suvarṇapālike suvarṇapālikāḥ
Accusativesuvarṇapālikām suvarṇapālike suvarṇapālikāḥ
Instrumentalsuvarṇapālikayā suvarṇapālikābhyām suvarṇapālikābhiḥ
Dativesuvarṇapālikāyai suvarṇapālikābhyām suvarṇapālikābhyaḥ
Ablativesuvarṇapālikāyāḥ suvarṇapālikābhyām suvarṇapālikābhyaḥ
Genitivesuvarṇapālikāyāḥ suvarṇapālikayoḥ suvarṇapālikānām
Locativesuvarṇapālikāyām suvarṇapālikayoḥ suvarṇapālikāsu

Adverb -suvarṇapālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria