Declension table of ?suvarṇapṛthvīdānavidhi

Deva

MasculineSingularDualPlural
Nominativesuvarṇapṛthvīdānavidhiḥ suvarṇapṛthvīdānavidhī suvarṇapṛthvīdānavidhayaḥ
Vocativesuvarṇapṛthvīdānavidhe suvarṇapṛthvīdānavidhī suvarṇapṛthvīdānavidhayaḥ
Accusativesuvarṇapṛthvīdānavidhim suvarṇapṛthvīdānavidhī suvarṇapṛthvīdānavidhīn
Instrumentalsuvarṇapṛthvīdānavidhinā suvarṇapṛthvīdānavidhibhyām suvarṇapṛthvīdānavidhibhiḥ
Dativesuvarṇapṛthvīdānavidhaye suvarṇapṛthvīdānavidhibhyām suvarṇapṛthvīdānavidhibhyaḥ
Ablativesuvarṇapṛthvīdānavidheḥ suvarṇapṛthvīdānavidhibhyām suvarṇapṛthvīdānavidhibhyaḥ
Genitivesuvarṇapṛthvīdānavidheḥ suvarṇapṛthvīdānavidhyoḥ suvarṇapṛthvīdānavidhīnām
Locativesuvarṇapṛthvīdānavidhau suvarṇapṛthvīdānavidhyoḥ suvarṇapṛthvīdānavidhiṣu

Compound suvarṇapṛthvīdānavidhi -

Adverb -suvarṇapṛthvīdānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria