Declension table of ?suvarṇapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesuvarṇapṛṣṭham suvarṇapṛṣṭhe suvarṇapṛṣṭhāni
Vocativesuvarṇapṛṣṭha suvarṇapṛṣṭhe suvarṇapṛṣṭhāni
Accusativesuvarṇapṛṣṭham suvarṇapṛṣṭhe suvarṇapṛṣṭhāni
Instrumentalsuvarṇapṛṣṭhena suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhaiḥ
Dativesuvarṇapṛṣṭhāya suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhebhyaḥ
Ablativesuvarṇapṛṣṭhāt suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhebhyaḥ
Genitivesuvarṇapṛṣṭhasya suvarṇapṛṣṭhayoḥ suvarṇapṛṣṭhānām
Locativesuvarṇapṛṣṭhe suvarṇapṛṣṭhayoḥ suvarṇapṛṣṭheṣu

Compound suvarṇapṛṣṭha -

Adverb -suvarṇapṛṣṭham -suvarṇapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria