Declension table of ?suvarṇanābhi

Deva

MasculineSingularDualPlural
Nominativesuvarṇanābhiḥ suvarṇanābhī suvarṇanābhayaḥ
Vocativesuvarṇanābhe suvarṇanābhī suvarṇanābhayaḥ
Accusativesuvarṇanābhim suvarṇanābhī suvarṇanābhīn
Instrumentalsuvarṇanābhinā suvarṇanābhibhyām suvarṇanābhibhiḥ
Dativesuvarṇanābhaye suvarṇanābhibhyām suvarṇanābhibhyaḥ
Ablativesuvarṇanābheḥ suvarṇanābhibhyām suvarṇanābhibhyaḥ
Genitivesuvarṇanābheḥ suvarṇanābhyoḥ suvarṇanābhīnām
Locativesuvarṇanābhau suvarṇanābhyoḥ suvarṇanābhiṣu

Compound suvarṇanābhi -

Adverb -suvarṇanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria