Declension table of ?suvarṇanābha

Deva

NeuterSingularDualPlural
Nominativesuvarṇanābham suvarṇanābhe suvarṇanābhāni
Vocativesuvarṇanābha suvarṇanābhe suvarṇanābhāni
Accusativesuvarṇanābham suvarṇanābhe suvarṇanābhāni
Instrumentalsuvarṇanābhena suvarṇanābhābhyām suvarṇanābhaiḥ
Dativesuvarṇanābhāya suvarṇanābhābhyām suvarṇanābhebhyaḥ
Ablativesuvarṇanābhāt suvarṇanābhābhyām suvarṇanābhebhyaḥ
Genitivesuvarṇanābhasya suvarṇanābhayoḥ suvarṇanābhānām
Locativesuvarṇanābhe suvarṇanābhayoḥ suvarṇanābheṣu

Compound suvarṇanābha -

Adverb -suvarṇanābham -suvarṇanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria