Declension table of ?suvarṇamukharīmāhātmya

Deva

NeuterSingularDualPlural
Nominativesuvarṇamukharīmāhātmyam suvarṇamukharīmāhātmye suvarṇamukharīmāhātmyāni
Vocativesuvarṇamukharīmāhātmya suvarṇamukharīmāhātmye suvarṇamukharīmāhātmyāni
Accusativesuvarṇamukharīmāhātmyam suvarṇamukharīmāhātmye suvarṇamukharīmāhātmyāni
Instrumentalsuvarṇamukharīmāhātmyena suvarṇamukharīmāhātmyābhyām suvarṇamukharīmāhātmyaiḥ
Dativesuvarṇamukharīmāhātmyāya suvarṇamukharīmāhātmyābhyām suvarṇamukharīmāhātmyebhyaḥ
Ablativesuvarṇamukharīmāhātmyāt suvarṇamukharīmāhātmyābhyām suvarṇamukharīmāhātmyebhyaḥ
Genitivesuvarṇamukharīmāhātmyasya suvarṇamukharīmāhātmyayoḥ suvarṇamukharīmāhātmyānām
Locativesuvarṇamukharīmāhātmye suvarṇamukharīmāhātmyayoḥ suvarṇamukharīmāhātmyeṣu

Compound suvarṇamukharīmāhātmya -

Adverb -suvarṇamukharīmāhātmyam -suvarṇamukharīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria