Declension table of ?suvarṇamukharī

Deva

FeminineSingularDualPlural
Nominativesuvarṇamukharī suvarṇamukharyau suvarṇamukharyaḥ
Vocativesuvarṇamukhari suvarṇamukharyau suvarṇamukharyaḥ
Accusativesuvarṇamukharīm suvarṇamukharyau suvarṇamukharīḥ
Instrumentalsuvarṇamukharyā suvarṇamukharībhyām suvarṇamukharībhiḥ
Dativesuvarṇamukharyai suvarṇamukharībhyām suvarṇamukharībhyaḥ
Ablativesuvarṇamukharyāḥ suvarṇamukharībhyām suvarṇamukharībhyaḥ
Genitivesuvarṇamukharyāḥ suvarṇamukharyoḥ suvarṇamukharīṇām
Locativesuvarṇamukharyām suvarṇamukharyoḥ suvarṇamukharīṣu

Compound suvarṇamukhari - suvarṇamukharī -

Adverb -suvarṇamukhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria